B 112-13 Vasantatilaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 112/13
Title: Vasantatilaka
Dimensions: 39 x 15 cm x 23 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/324
Remarks:


Reel No. B 112-13

Inventory No.: 85544

Title Vasantatilaka

Subject Bauddha Tantra

Language Sanskrit

Reference SSP, p. 135a, no. 5036

Manuscript Details

Script Newari

Material paper

State complete

Size 39.0 x 15.0 cm

Folios 23

Lines per Folio 9-10

Foliation figures in the middle right-hand margin, marginal title śrīvasantarājatilaketi in the upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 3/324

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavate śrīvasantatilakāya ||

samavisamamahāsukhasaptatriṃ[[śa]]n mahābodhipākṣikadharmasvabhāvasthitaṃ svārganāḍī catuścakramukhyaṃ svaracaturddaśavyañjaṃnavibhūṣitaṃ | kāyavākcittabhedasaṃsthitānāṃ pīṭhā⟪ki⟩dikānāñcaturviṃśatīnāṃ daśānām bhuvanānāṃ īśvaraṃ |

sarvagaṃ sarvajañ caiva sarvvahṛnmadhyasaṃgataṃ |

vyomarūpaṃ paraṃ śāṃntaṃ herukaṃ mahāsamvaraṃ |<ref name="ftn1">unmetrical stanza</ref>

jyotirūpaṃ tattvarūpaṃ vasantatilakākhyakaṃ |

nāḍīcakranāthaṃ praṇamya jagataḥ svaparārthasaukhya |<ref name="ftn2">unmetrical stanza</ref> (fol. 1v1–4)

End

samyag dṛṣṭir mahābalā | samyaksaṅkalpacakravarttiṇī(!) | samyak vākmahāvīryā | samyakkammakākāśyā | sa⟨ṃ⟩myagājīvaulūkāśyā | samyag vāmasvānāśyā | samksmṛtisūkarāśyā | anutpannānāṃ kuśalānām utpādanaṃ yamadāḍhī | utpannānāṃ kuśalānāṃ saṃrakṣaṇī yamadūtī | anutpannānāṃ kuśalānām anutpādanaṃ yamadaṃṣṭriṇī | utpannānām akuśalānāṃ [[prahāṇaṃ]] yamamathanī || ○ || (fol. 20v7–21r3)

Colophon

iti vasantatilake saptatriṃśadbodhipākṣikadharmākhyāna dvādaśaḥ paṭalaḥ || ○ || 12 || (fol. 21r3)

Microfilm Details

Reel No. B 112/13

Date of Filming Not indicated

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 03-12-2008

Bibliography


<references/>