B 112-13 Vasantatilaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 112/13
Title: Vasantatilaka
Dimensions: 39 x 15 cm x 23 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/324
Remarks:
Reel No. B 112-13
Inventory No.: 85544
Title Vasantatilaka
Subject Bauddha Tantra
Language Sanskrit
Reference SSP, p. 135a, no. 5036
Manuscript Details
Script Newari
Material paper
State complete
Size 39.0 x 15.0 cm
Folios 23
Lines per Folio 9-10
Foliation figures in the middle right-hand margin, marginal title śrīvasantarājatilaketi in the upper left-hand margin of the verso
Place of Deposit NAK
Accession No. 3/324
Manuscript Features
Excerpts
Beginning
oṃ namo bhagavate śrīvasantatilakāya ||
samavisamamahāsukhasaptatriṃ[[śa]]n mahābodhipākṣikadharmasvabhāvasthitaṃ svārganāḍī catuścakramukhyaṃ svaracaturddaśavyañjaṃnavibhūṣitaṃ | kāyavākcittabhedasaṃsthitānāṃ pīṭhā⟪ki⟩dikānāñcaturviṃśatīnāṃ daśānām bhuvanānāṃ īśvaraṃ |
sarvagaṃ sarvajañ caiva sarvvahṛnmadhyasaṃgataṃ |
vyomarūpaṃ paraṃ śāṃntaṃ herukaṃ mahāsamvaraṃ |<ref name="ftn1">unmetrical stanza</ref>
jyotirūpaṃ tattvarūpaṃ vasantatilakākhyakaṃ |
nāḍīcakranāthaṃ praṇamya jagataḥ svaparārthasaukhya |<ref name="ftn2">unmetrical stanza</ref> (fol. 1v1–4)
End
samyag dṛṣṭir mahābalā | samyaksaṅkalpacakravarttiṇī(!) | samyak vākmahāvīryā | samyakkammakākāśyā | sa⟨ṃ⟩myagājīvaulūkāśyā | samyag vāmasvānāśyā | samksmṛtisūkarāśyā | anutpannānāṃ kuśalānām utpādanaṃ yamadāḍhī | utpannānāṃ kuśalānāṃ saṃrakṣaṇī yamadūtī | anutpannānāṃ kuśalānām anutpādanaṃ yamadaṃṣṭriṇī | utpannānām akuśalānāṃ [[prahāṇaṃ]] yamamathanī || ○ || (fol. 20v7–21r3)
Colophon
iti vasantatilake saptatriṃśadbodhipākṣikadharmākhyāna dvādaśaḥ paṭalaḥ || ○ || 12 || (fol. 21r3)
Microfilm Details
Reel No. B 112/13
Date of Filming Not indicated
Exposures 25
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 03-12-2008
Bibliography
<references/>